सुबन्तावली ?उपमज्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपमज्जनम् उपमज्जने उपमज्जनानि
सम्बोधनम्उपमज्जन उपमज्जने उपमज्जनानि
द्वितीयाउपमज्जनम् उपमज्जने उपमज्जनानि
तृतीयाउपमज्जनेन उपमज्जनाभ्याम् उपमज्जनैः
चतुर्थीउपमज्जनाय उपमज्जनाभ्याम् उपमज्जनेभ्यः
पञ्चमीउपमज्जनात् उपमज्जनाभ्याम् उपमज्जनेभ्यः
षष्ठीउपमज्जनस्य उपमज्जनयोः उपमज्जनानाम्
सप्तमीउपमज्जने उपमज्जनयोः उपमज्जनेषु

समास उपमज्जन

अव्यय ॰उपमज्जनम् ॰उपमज्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria