सुबन्तावली ?उपलम्भ्या

Roma

स्त्रीएकद्विबहु
प्रथमाउपलम्भ्या उपलम्भ्ये उपलम्भ्याः
सम्बोधनम्उपलम्भ्ये उपलम्भ्ये उपलम्भ्याः
द्वितीयाउपलम्भ्याम् उपलम्भ्ये उपलम्भ्याः
तृतीयाउपलम्भ्यया उपलम्भ्याभ्याम् उपलम्भ्याभिः
चतुर्थीउपलम्भ्यायै उपलम्भ्याभ्याम् उपलम्भ्याभ्यः
पञ्चमीउपलम्भ्यायाः उपलम्भ्याभ्याम् उपलम्भ्याभ्यः
षष्ठीउपलम्भ्यायाः उपलम्भ्ययोः उपलम्भ्यानाम्
सप्तमीउपलम्भ्यायाम् उपलम्भ्ययोः उपलम्भ्यासु

अव्यय ॰उपलम्भ्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria