Declension table of ?upalabdhimatī

Deva

FeminineSingularDualPlural
Nominativeupalabdhimatī upalabdhimatyau upalabdhimatyaḥ
Vocativeupalabdhimati upalabdhimatyau upalabdhimatyaḥ
Accusativeupalabdhimatīm upalabdhimatyau upalabdhimatīḥ
Instrumentalupalabdhimatyā upalabdhimatībhyām upalabdhimatībhiḥ
Dativeupalabdhimatyai upalabdhimatībhyām upalabdhimatībhyaḥ
Ablativeupalabdhimatyāḥ upalabdhimatībhyām upalabdhimatībhyaḥ
Genitiveupalabdhimatyāḥ upalabdhimatyoḥ upalabdhimatīnām
Locativeupalabdhimatyām upalabdhimatyoḥ upalabdhimatīṣu

Compound upalabdhimati - upalabdhimatī -

Adverb -upalabdhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria