Declension table of ?upalabdhavya

Deva

MasculineSingularDualPlural
Nominativeupalabdhavyaḥ upalabdhavyau upalabdhavyāḥ
Vocativeupalabdhavya upalabdhavyau upalabdhavyāḥ
Accusativeupalabdhavyam upalabdhavyau upalabdhavyān
Instrumentalupalabdhavyena upalabdhavyābhyām upalabdhavyaiḥ upalabdhavyebhiḥ
Dativeupalabdhavyāya upalabdhavyābhyām upalabdhavyebhyaḥ
Ablativeupalabdhavyāt upalabdhavyābhyām upalabdhavyebhyaḥ
Genitiveupalabdhavyasya upalabdhavyayoḥ upalabdhavyānām
Locativeupalabdhavye upalabdhavyayoḥ upalabdhavyeṣu

Compound upalabdhavya -

Adverb -upalabdhavyam -upalabdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria