Declension table of ?upalabdhārtha

Deva

MasculineSingularDualPlural
Nominativeupalabdhārthaḥ upalabdhārthau upalabdhārthāḥ
Vocativeupalabdhārtha upalabdhārthau upalabdhārthāḥ
Accusativeupalabdhārtham upalabdhārthau upalabdhārthān
Instrumentalupalabdhārthena upalabdhārthābhyām upalabdhārthaiḥ upalabdhārthebhiḥ
Dativeupalabdhārthāya upalabdhārthābhyām upalabdhārthebhyaḥ
Ablativeupalabdhārthāt upalabdhārthābhyām upalabdhārthebhyaḥ
Genitiveupalabdhārthasya upalabdhārthayoḥ upalabdhārthānām
Locativeupalabdhārthe upalabdhārthayoḥ upalabdhārtheṣu

Compound upalabdhārtha -

Adverb -upalabdhārtham -upalabdhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria