सुबन्तावली ?उपकूलक

Roma

पुमान्एकद्विबहु
प्रथमाउपकूलकः उपकूलकौ उपकूलकाः
सम्बोधनम्उपकूलक उपकूलकौ उपकूलकाः
द्वितीयाउपकूलकम् उपकूलकौ उपकूलकान्
तृतीयाउपकूलकेन उपकूलकाभ्याम् उपकूलकैः उपकूलकेभिः
चतुर्थीउपकूलकाय उपकूलकाभ्याम् उपकूलकेभ्यः
पञ्चमीउपकूलकात् उपकूलकाभ्याम् उपकूलकेभ्यः
षष्ठीउपकूलकस्य उपकूलकयोः उपकूलकानाम्
सप्तमीउपकूलके उपकूलकयोः उपकूलकेषु

समास उपकूलक

अव्यय ॰उपकूलकम् ॰उपकूलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria