Declension table of upakramopasaṃhāraikarūpya

Deva

MasculineSingularDualPlural
Nominativeupakramopasaṃhāraikarūpyaḥ upakramopasaṃhāraikarūpyau upakramopasaṃhāraikarūpyāḥ
Vocativeupakramopasaṃhāraikarūpya upakramopasaṃhāraikarūpyau upakramopasaṃhāraikarūpyāḥ
Accusativeupakramopasaṃhāraikarūpyam upakramopasaṃhāraikarūpyau upakramopasaṃhāraikarūpyān
Instrumentalupakramopasaṃhāraikarūpyeṇa upakramopasaṃhāraikarūpyābhyām upakramopasaṃhāraikarūpyaiḥ upakramopasaṃhāraikarūpyebhiḥ
Dativeupakramopasaṃhāraikarūpyāya upakramopasaṃhāraikarūpyābhyām upakramopasaṃhāraikarūpyebhyaḥ
Ablativeupakramopasaṃhāraikarūpyāt upakramopasaṃhāraikarūpyābhyām upakramopasaṃhāraikarūpyebhyaḥ
Genitiveupakramopasaṃhāraikarūpyasya upakramopasaṃhāraikarūpyayoḥ upakramopasaṃhāraikarūpyāṇām
Locativeupakramopasaṃhāraikarūpye upakramopasaṃhāraikarūpyayoḥ upakramopasaṃhāraikarūpyeṣu

Compound upakramopasaṃhāraikarūpya -

Adverb -upakramopasaṃhāraikarūpyam -upakramopasaṃhāraikarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria