सुबन्तावली ?उपकोसल

Roma

पुमान्एकद्विबहु
प्रथमाउपकोसलः उपकोसलौ उपकोसलाः
सम्बोधनम्उपकोसल उपकोसलौ उपकोसलाः
द्वितीयाउपकोसलम् उपकोसलौ उपकोसलान्
तृतीयाउपकोसलेन उपकोसलाभ्याम् उपकोसलैः उपकोसलेभिः
चतुर्थीउपकोसलाय उपकोसलाभ्याम् उपकोसलेभ्यः
पञ्चमीउपकोसलात् उपकोसलाभ्याम् उपकोसलेभ्यः
षष्ठीउपकोसलस्य उपकोसलयोः उपकोसलानाम्
सप्तमीउपकोसले उपकोसलयोः उपकोसलेषु

समास उपकोसल

अव्यय ॰उपकोसलम् ॰उपकोसलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria