सुबन्तावली ?उपकिरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपकिरणम् उपकिरणे उपकिरणानि
सम्बोधनम्उपकिरण उपकिरणे उपकिरणानि
द्वितीयाउपकिरणम् उपकिरणे उपकिरणानि
तृतीयाउपकिरणेन उपकिरणाभ्याम् उपकिरणैः
चतुर्थीउपकिरणाय उपकिरणाभ्याम् उपकिरणेभ्यः
पञ्चमीउपकिरणात् उपकिरणाभ्याम् उपकिरणेभ्यः
षष्ठीउपकिरणस्य उपकिरणयोः उपकिरणानाम्
सप्तमीउपकिरणे उपकिरणयोः उपकिरणेषु

समास उपकिरण

अव्यय ॰उपकिरणम् ॰उपकिरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria