सुबन्तावली ?उपखिल

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपखिलम् उपखिले उपखिलानि
सम्बोधनम्उपखिल उपखिले उपखिलानि
द्वितीयाउपखिलम् उपखिले उपखिलानि
तृतीयाउपखिलेन उपखिलाभ्याम् उपखिलैः
चतुर्थीउपखिलाय उपखिलाभ्याम् उपखिलेभ्यः
पञ्चमीउपखिलात् उपखिलाभ्याम् उपखिलेभ्यः
षष्ठीउपखिलस्य उपखिलयोः उपखिलानाम्
सप्तमीउपखिले उपखिलयोः उपखिलेषु

समास उपखिल

अव्यय ॰उपखिलम् ॰उपखिलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria