सुबन्तावली उपकक्ष

Roma

पुमान्एकद्विबहु
प्रथमाउपकक्षः उपकक्षौ उपकक्षाः
सम्बोधनम्उपकक्ष उपकक्षौ उपकक्षाः
द्वितीयाउपकक्षम् उपकक्षौ उपकक्षान्
तृतीयाउपकक्षेण उपकक्षाभ्याम् उपकक्षैः उपकक्षेभिः
चतुर्थीउपकक्षाय उपकक्षाभ्याम् उपकक्षेभ्यः
पञ्चमीउपकक्षात् उपकक्षाभ्याम् उपकक्षेभ्यः
षष्ठीउपकक्षस्य उपकक्षयोः उपकक्षाणाम्
सप्तमीउपकक्षे उपकक्षयोः उपकक्षेषु

समास उपकक्ष

अव्यय ॰उपकक्षम् ॰उपकक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria