सुबन्तावली ?उपकृतिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपकृतिमत् उपकृतिमन्ती उपकृतिमती उपकृतिमन्ति
सम्बोधनम्उपकृतिमत् उपकृतिमन्ती उपकृतिमती उपकृतिमन्ति
द्वितीयाउपकृतिमत् उपकृतिमन्ती उपकृतिमती उपकृतिमन्ति
तृतीयाउपकृतिमता उपकृतिमद्भ्याम् उपकृतिमद्भिः
चतुर्थीउपकृतिमते उपकृतिमद्भ्याम् उपकृतिमद्भ्यः
पञ्चमीउपकृतिमतः उपकृतिमद्भ्याम् उपकृतिमद्भ्यः
षष्ठीउपकृतिमतः उपकृतिमतोः उपकृतिमताम्
सप्तमीउपकृतिमति उपकृतिमतोः उपकृतिमत्सु

अव्यय ॰उपकृतिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria