सुबन्तावली ?उपजोषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपजोषणम् उपजोषणे उपजोषणानि
सम्बोधनम्उपजोषण उपजोषणे उपजोषणानि
द्वितीयाउपजोषणम् उपजोषणे उपजोषणानि
तृतीयाउपजोषणेन उपजोषणाभ्याम् उपजोषणैः
चतुर्थीउपजोषणाय उपजोषणाभ्याम् उपजोषणेभ्यः
पञ्चमीउपजोषणात् उपजोषणाभ्याम् उपजोषणेभ्यः
षष्ठीउपजोषणस्य उपजोषणयोः उपजोषणानाम्
सप्तमीउपजोषणे उपजोषणयोः उपजोषणेषु

समास उपजोषण

अव्यय ॰उपजोषणम् ॰उपजोषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria