Declension table of ?upajijñāsu

Deva

MasculineSingularDualPlural
Nominativeupajijñāsuḥ upajijñāsū upajijñāsavaḥ
Vocativeupajijñāso upajijñāsū upajijñāsavaḥ
Accusativeupajijñāsum upajijñāsū upajijñāsūn
Instrumentalupajijñāsunā upajijñāsubhyām upajijñāsubhiḥ
Dativeupajijñāsave upajijñāsubhyām upajijñāsubhyaḥ
Ablativeupajijñāsoḥ upajijñāsubhyām upajijñāsubhyaḥ
Genitiveupajijñāsoḥ upajijñāsvoḥ upajijñāsūnām
Locativeupajijñāsau upajijñāsvoḥ upajijñāsuṣu

Compound upajijñāsu -

Adverb -upajijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria