Declension table of ?upajīvya_1

Deva

MasculineSingularDualPlural
Nominativeupajīvyaḥ upajīvyau upajīvyāḥ
Vocativeupajīvya upajīvyau upajīvyāḥ
Accusativeupajīvyam upajīvyau upajīvyān
Instrumentalupajīvyena upajīvyābhyām upajīvyaiḥ upajīvyebhiḥ
Dativeupajīvyāya upajīvyābhyām upajīvyebhyaḥ
Ablativeupajīvyāt upajīvyābhyām upajīvyebhyaḥ
Genitiveupajīvyasya upajīvyayoḥ upajīvyānām
Locativeupajīvye upajīvyayoḥ upajīvyeṣu

Compound upajīvya -

Adverb -upajīvyam -upajīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria