सुबन्तावली ?उपजीवका

Roma

स्त्रीएकद्विबहु
प्रथमाउपजीवका उपजीवके उपजीवकाः
सम्बोधनम्उपजीवके उपजीवके उपजीवकाः
द्वितीयाउपजीवकाम् उपजीवके उपजीवकाः
तृतीयाउपजीवकया उपजीवकाभ्याम् उपजीवकाभिः
चतुर्थीउपजीवकायै उपजीवकाभ्याम् उपजीवकाभ्यः
पञ्चमीउपजीवकायाः उपजीवकाभ्याम् उपजीवकाभ्यः
षष्ठीउपजीवकायाः उपजीवकयोः उपजीवकानाम्
सप्तमीउपजीवकायाम् उपजीवकयोः उपजीवकासु

अव्यय ॰उपजीवकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria