Declension table of upajīvaka

Deva

MasculineSingularDualPlural
Nominativeupajīvakaḥ upajīvakau upajīvakāḥ
Vocativeupajīvaka upajīvakau upajīvakāḥ
Accusativeupajīvakam upajīvakau upajīvakān
Instrumentalupajīvakena upajīvakābhyām upajīvakaiḥ upajīvakebhiḥ
Dativeupajīvakāya upajīvakābhyām upajīvakebhyaḥ
Ablativeupajīvakāt upajīvakābhyām upajīvakebhyaḥ
Genitiveupajīvakasya upajīvakayoḥ upajīvakānām
Locativeupajīvake upajīvakayoḥ upajīvakeṣu

Compound upajīvaka -

Adverb -upajīvakam -upajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria