सुबन्तावली ?उपजप्य

Roma

पुमान्एकद्विबहु
प्रथमाउपजप्यः उपजप्यौ उपजप्याः
सम्बोधनम्उपजप्य उपजप्यौ उपजप्याः
द्वितीयाउपजप्यम् उपजप्यौ उपजप्यान्
तृतीयाउपजप्येन उपजप्याभ्याम् उपजप्यैः उपजप्येभिः
चतुर्थीउपजप्याय उपजप्याभ्याम् उपजप्येभ्यः
पञ्चमीउपजप्यात् उपजप्याभ्याम् उपजप्येभ्यः
षष्ठीउपजप्यस्य उपजप्ययोः उपजप्यानाम्
सप्तमीउपजप्ये उपजप्ययोः उपजप्येषु

समास उपजप्य

अव्यय ॰उपजप्यम् ॰उपजप्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria