सुबन्तावली ?उपजन

Roma

पुमान्एकद्विबहु
प्रथमाउपजनः उपजनौ उपजनाः
सम्बोधनम्उपजन उपजनौ उपजनाः
द्वितीयाउपजनम् उपजनौ उपजनान्
तृतीयाउपजनेन उपजनाभ्याम् उपजनैः उपजनेभिः
चतुर्थीउपजनाय उपजनाभ्याम् उपजनेभ्यः
पञ्चमीउपजनात् उपजनाभ्याम् उपजनेभ्यः
षष्ठीउपजनस्य उपजनयोः उपजनानाम्
सप्तमीउपजने उपजनयोः उपजनेषु

समास उपजन

अव्यय ॰उपजनम् ॰उपजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria