सुबन्तावली ?उपजल्पिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपजल्पि उपजल्पिनी उपजल्पीनि
सम्बोधनम्उपजल्पिन् उपजल्पि उपजल्पिनी उपजल्पीनि
द्वितीयाउपजल्पि उपजल्पिनी उपजल्पीनि
तृतीयाउपजल्पिना उपजल्पिभ्याम् उपजल्पिभिः
चतुर्थीउपजल्पिने उपजल्पिभ्याम् उपजल्पिभ्यः
पञ्चमीउपजल्पिनः उपजल्पिभ्याम् उपजल्पिभ्यः
षष्ठीउपजल्पिनः उपजल्पिनोः उपजल्पिनाम्
सप्तमीउपजल्पिनि उपजल्पिनोः उपजल्पिषु

समास उपजल्पि

अव्यय ॰उपजल्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria