सुबन्तावली ?उपह्वर

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपह्वरम् उपह्वरे उपह्वराणि
सम्बोधनम्उपह्वर उपह्वरे उपह्वराणि
द्वितीयाउपह्वरम् उपह्वरे उपह्वराणि
तृतीयाउपह्वरेण उपह्वराभ्याम् उपह्वरैः
चतुर्थीउपह्वराय उपह्वराभ्याम् उपह्वरेभ्यः
पञ्चमीउपह्वरात् उपह्वराभ्याम् उपह्वरेभ्यः
षष्ठीउपह्वरस्य उपह्वरयोः उपह्वराणाम्
सप्तमीउपह्वरे उपह्वरयोः उपह्वरेषु

समास उपह्वर

अव्यय ॰उपह्वरम् ॰उपह्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria