सुबन्तावली ?उपहव्य

Roma

पुमान्एकद्विबहु
प्रथमाउपहव्यः उपहव्यौ उपहव्याः
सम्बोधनम्उपहव्य उपहव्यौ उपहव्याः
द्वितीयाउपहव्यम् उपहव्यौ उपहव्यान्
तृतीयाउपहव्येन उपहव्याभ्याम् उपहव्यैः उपहव्येभिः
चतुर्थीउपहव्याय उपहव्याभ्याम् उपहव्येभ्यः
पञ्चमीउपहव्यात् उपहव्याभ्याम् उपहव्येभ्यः
षष्ठीउपहव्यस्य उपहव्ययोः उपहव्यानाम्
सप्तमीउपहव्ये उपहव्ययोः उपहव्येषु

समास उपहव्य

अव्यय ॰उपहव्यम् ॰उपहव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria