सुबन्तावली ?उपहतका

Roma

स्त्रीएकद्विबहु
प्रथमाउपहतका उपहतके उपहतकाः
सम्बोधनम्उपहतके उपहतके उपहतकाः
द्वितीयाउपहतकाम् उपहतके उपहतकाः
तृतीयाउपहतकया उपहतकाभ्याम् उपहतकाभिः
चतुर्थीउपहतकायै उपहतकाभ्याम् उपहतकाभ्यः
पञ्चमीउपहतकायाः उपहतकाभ्याम् उपहतकाभ्यः
षष्ठीउपहतकायाः उपहतकयोः उपहतकानाम्
सप्तमीउपहतकायाम् उपहतकयोः उपहतकासु

अव्यय ॰उपहतकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria