सुबन्तावली ?उपहतधी आ

Roma

स्त्रीएकद्विबहु
प्रथमाउपहतधी आ उपहतधी ए उपहतधी आः
सम्बोधनम्उपहतधी ए उपहतधी ए उपहतधी आः
द्वितीयाउपहतधी आम् उपहतधी ए उपहतधी आः
तृतीयाउपहतधी अया उपहतधी आभ्याम् उपहतधी आभिः
चतुर्थीउपहतधी आयै उपहतधी आभ्याम् उपहतधी आभ्यः
पञ्चमीउपहतधी आयाः उपहतधी आभ्याम् उपहतधी आभ्यः
षष्ठीउपहतधी आयाः उपहतधी अयोः उपहतधी आनाम्
सप्तमीउपहतधी आयाम् उपहतधी अयोः उपहतधी आसु

अव्यय ॰उपहतधी अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria