Declension table of upahata

Deva

NeuterSingularDualPlural
Nominativeupahatam upahate upahatāni
Vocativeupahata upahate upahatāni
Accusativeupahatam upahate upahatāni
Instrumentalupahatena upahatābhyām upahataiḥ
Dativeupahatāya upahatābhyām upahatebhyaḥ
Ablativeupahatāt upahatābhyām upahatebhyaḥ
Genitiveupahatasya upahatayoḥ upahatānām
Locativeupahate upahatayoḥ upahateṣu

Compound upahata -

Adverb -upahatam -upahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria