सुबन्तावली उपहत

Roma

पुमान्एकद्विबहु
प्रथमाउपहतः उपहतौ उपहताः
सम्बोधनम्उपहत उपहतौ उपहताः
द्वितीयाउपहतम् उपहतौ उपहतान्
तृतीयाउपहतेन उपहताभ्याम् उपहतैः उपहतेभिः
चतुर्थीउपहताय उपहताभ्याम् उपहतेभ्यः
पञ्चमीउपहतात् उपहताभ्याम् उपहतेभ्यः
षष्ठीउपहतस्य उपहतयोः उपहतानाम्
सप्तमीउपहते उपहतयोः उपहतेषु

समास उपहत

अव्यय ॰उपहतम् ॰उपहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria