सुबन्तावली ?उपहस्वना

Roma

स्त्रीएकद्विबहु
प्रथमाउपहस्वना उपहस्वने उपहस्वनाः
सम्बोधनम्उपहस्वने उपहस्वने उपहस्वनाः
द्वितीयाउपहस्वनाम् उपहस्वने उपहस्वनाः
तृतीयाउपहस्वनया उपहस्वनाभ्याम् उपहस्वनाभिः
चतुर्थीउपहस्वनायै उपहस्वनाभ्याम् उपहस्वनाभ्यः
पञ्चमीउपहस्वनायाः उपहस्वनाभ्याम् उपहस्वनाभ्यः
षष्ठीउपहस्वनायाः उपहस्वनयोः उपहस्वनानाम्
सप्तमीउपहस्वनायाम् उपहस्वनयोः उपहस्वनासु

अव्यय ॰उपहस्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria