Declension table of ?upahastitavatī

Deva

FeminineSingularDualPlural
Nominativeupahastitavatī upahastitavatyau upahastitavatyaḥ
Vocativeupahastitavati upahastitavatyau upahastitavatyaḥ
Accusativeupahastitavatīm upahastitavatyau upahastitavatīḥ
Instrumentalupahastitavatyā upahastitavatībhyām upahastitavatībhiḥ
Dativeupahastitavatyai upahastitavatībhyām upahastitavatībhyaḥ
Ablativeupahastitavatyāḥ upahastitavatībhyām upahastitavatībhyaḥ
Genitiveupahastitavatyāḥ upahastitavatyoḥ upahastitavatīnām
Locativeupahastitavatyām upahastitavatyoḥ upahastitavatīṣu

Compound upahastitavati - upahastitavatī -

Adverb -upahastitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria