सुबन्तावली ?उपहस्तितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपहस्तितवत् उपहस्तितवन्ती उपहस्तितवती उपहस्तितवन्ति
सम्बोधनम्उपहस्तितवत् उपहस्तितवन्ती उपहस्तितवती उपहस्तितवन्ति
द्वितीयाउपहस्तितवत् उपहस्तितवन्ती उपहस्तितवती उपहस्तितवन्ति
तृतीयाउपहस्तितवता उपहस्तितवद्भ्याम् उपहस्तितवद्भिः
चतुर्थीउपहस्तितवते उपहस्तितवद्भ्याम् उपहस्तितवद्भ्यः
पञ्चमीउपहस्तितवतः उपहस्तितवद्भ्याम् उपहस्तितवद्भ्यः
षष्ठीउपहस्तितवतः उपहस्तितवतोः उपहस्तितवताम्
सप्तमीउपहस्तितवति उपहस्तितवतोः उपहस्तितवत्सु

अव्यय ॰उपहस्तितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria