सुबन्तावली ?उपहस्तितवत्

Roma

पुमान्एकद्विबहु
प्रथमाउपहस्तितवान् उपहस्तितवन्तौ उपहस्तितवन्तः
सम्बोधनम्उपहस्तितवन् उपहस्तितवन्तौ उपहस्तितवन्तः
द्वितीयाउपहस्तितवन्तम् उपहस्तितवन्तौ उपहस्तितवतः
तृतीयाउपहस्तितवता उपहस्तितवद्भ्याम् उपहस्तितवद्भिः
चतुर्थीउपहस्तितवते उपहस्तितवद्भ्याम् उपहस्तितवद्भ्यः
पञ्चमीउपहस्तितवतः उपहस्तितवद्भ्याम् उपहस्तितवद्भ्यः
षष्ठीउपहस्तितवतः उपहस्तितवतोः उपहस्तितवताम्
सप्तमीउपहस्तितवति उपहस्तितवतोः उपहस्तितवत्सु

समास उपहस्तितवत्

अव्यय ॰उपहस्तितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria