सुबन्तावली ?उपहस्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाउपहस्तिका उपहस्तिके उपहस्तिकाः
सम्बोधनम्उपहस्तिके उपहस्तिके उपहस्तिकाः
द्वितीयाउपहस्तिकाम् उपहस्तिके उपहस्तिकाः
तृतीयाउपहस्तिकया उपहस्तिकाभ्याम् उपहस्तिकाभिः
चतुर्थीउपहस्तिकायै उपहस्तिकाभ्याम् उपहस्तिकाभ्यः
पञ्चमीउपहस्तिकायाः उपहस्तिकाभ्याम् उपहस्तिकाभ्यः
षष्ठीउपहस्तिकायाः उपहस्तिकयोः उपहस्तिकानाम्
सप्तमीउपहस्तिकायाम् उपहस्तिकयोः उपहस्तिकासु

अव्यय ॰उपहस्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria