सुबन्तावली ?उपहस्तयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपहस्तयत् उपहस्तयन्ती उपहस्तयती उपहस्तयन्ति
सम्बोधनम्उपहस्तयत् उपहस्तयन्ती उपहस्तयती उपहस्तयन्ति
द्वितीयाउपहस्तयत् उपहस्तयन्ती उपहस्तयती उपहस्तयन्ति
तृतीयाउपहस्तयता उपहस्तयद्भ्याम् उपहस्तयद्भिः
चतुर्थीउपहस्तयते उपहस्तयद्भ्याम् उपहस्तयद्भ्यः
पञ्चमीउपहस्तयतः उपहस्तयद्भ्याम् उपहस्तयद्भ्यः
षष्ठीउपहस्तयतः उपहस्तयतोः उपहस्तयताम्
सप्तमीउपहस्तयति उपहस्तयतोः उपहस्तयत्सु

अव्यय ॰उपहस्तयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria