सुबन्तावली उपहस्त

Roma

पुमान्एकद्विबहु
प्रथमाउपहस्तः उपहस्तौ उपहस्ताः
सम्बोधनम्उपहस्त उपहस्तौ उपहस्ताः
द्वितीयाउपहस्तम् उपहस्तौ उपहस्तान्
तृतीयाउपहस्तेन उपहस्ताभ्याम् उपहस्तैः उपहस्तेभिः
चतुर्थीउपहस्ताय उपहस्ताभ्याम् उपहस्तेभ्यः
पञ्चमीउपहस्तात् उपहस्ताभ्याम् उपहस्तेभ्यः
षष्ठीउपहस्तस्य उपहस्तयोः उपहस्तानाम्
सप्तमीउपहस्ते उपहस्तयोः उपहस्तेषु

समास उपहस्त

अव्यय ॰उपहस्तम् ॰उपहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria