सुबन्तावली ?उपहरणीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपहरणीयम् उपहरणीये उपहरणीयानि
सम्बोधनम्उपहरणीय उपहरणीये उपहरणीयानि
द्वितीयाउपहरणीयम् उपहरणीये उपहरणीयानि
तृतीयाउपहरणीयेन उपहरणीयाभ्याम् उपहरणीयैः
चतुर्थीउपहरणीयाय उपहरणीयाभ्याम् उपहरणीयेभ्यः
पञ्चमीउपहरणीयात् उपहरणीयाभ्याम् उपहरणीयेभ्यः
षष्ठीउपहरणीयस्य उपहरणीययोः उपहरणीयानाम्
सप्तमीउपहरणीये उपहरणीययोः उपहरणीयेषु

समास उपहरणीय

अव्यय ॰उपहरणीयम् ॰उपहरणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria