सुबन्तावली ?उपहरणीय

Roma

पुमान्एकद्विबहु
प्रथमाउपहरणीयः उपहरणीयौ उपहरणीयाः
सम्बोधनम्उपहरणीय उपहरणीयौ उपहरणीयाः
द्वितीयाउपहरणीयम् उपहरणीयौ उपहरणीयान्
तृतीयाउपहरणीयेन उपहरणीयाभ्याम् उपहरणीयैः उपहरणीयेभिः
चतुर्थीउपहरणीयाय उपहरणीयाभ्याम् उपहरणीयेभ्यः
पञ्चमीउपहरणीयात् उपहरणीयाभ्याम् उपहरणीयेभ्यः
षष्ठीउपहरणीयस्य उपहरणीययोः उपहरणीयानाम्
सप्तमीउपहरणीये उपहरणीययोः उपहरणीयेषु

समास उपहरणीय

अव्यय ॰उपहरणीयम् ॰उपहरणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria