सुबन्तावली ?उपहन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाउपहन्त्री उपहन्त्र्यौ उपहन्त्र्यः
सम्बोधनम्उपहन्त्रि उपहन्त्र्यौ उपहन्त्र्यः
द्वितीयाउपहन्त्रीम् उपहन्त्र्यौ उपहन्त्रीः
तृतीयाउपहन्त्र्या उपहन्त्रीभ्याम् उपहन्त्रीभिः
चतुर्थीउपहन्त्र्यै उपहन्त्रीभ्याम् उपहन्त्रीभ्यः
पञ्चमीउपहन्त्र्याः उपहन्त्रीभ्याम् उपहन्त्रीभ्यः
षष्ठीउपहन्त्र्याः उपहन्त्र्योः उपहन्त्रीणाम्
सप्तमीउपहन्त्र्याम् उपहन्त्र्योः उपहन्त्रीषु

समास उपहन्त्रि उपहन्त्री

अव्यय ॰उपहन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria