सुबन्तावली ?उपहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउपहन्ता उपहन्तारौ उपहन्तारः
सम्बोधनम्उपहन्तः उपहन्तारौ उपहन्तारः
द्वितीयाउपहन्तारम् उपहन्तारौ उपहन्तॄन्
तृतीयाउपहन्त्रा उपहन्तृभ्याम् उपहन्तृभिः
चतुर्थीउपहन्त्रे उपहन्तृभ्याम् उपहन्तृभ्यः
पञ्चमीउपहन्तुः उपहन्तृभ्याम् उपहन्तृभ्यः
षष्ठीउपहन्तुः उपहन्त्रोः उपहन्तॄणाम्
सप्तमीउपहन्तरि उपहन्त्रोः उपहन्तृषु

समास उपहन्तृ

अव्यय ॰उपहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria