सुबन्तावली ?उपहारक

Roma

पुमान्एकद्विबहु
प्रथमाउपहारकः उपहारकौ उपहारकाः
सम्बोधनम्उपहारक उपहारकौ उपहारकाः
द्वितीयाउपहारकम् उपहारकौ उपहारकान्
तृतीयाउपहारकेण उपहारकाभ्याम् उपहारकैः उपहारकेभिः
चतुर्थीउपहारकाय उपहारकाभ्याम् उपहारकेभ्यः
पञ्चमीउपहारकात् उपहारकाभ्याम् उपहारकेभ्यः
षष्ठीउपहारकस्य उपहारकयोः उपहारकाणाम्
सप्तमीउपहारके उपहारकयोः उपहारकेषु

समास उपहारक

अव्यय ॰उपहारकम् ॰उपहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria