सुबन्तावली ?उपहालक

Roma

पुमान्एकद्विबहु
प्रथमाउपहालकः उपहालकौ उपहालकाः
सम्बोधनम्उपहालक उपहालकौ उपहालकाः
द्वितीयाउपहालकम् उपहालकौ उपहालकान्
तृतीयाउपहालकेन उपहालकाभ्याम् उपहालकैः उपहालकेभिः
चतुर्थीउपहालकाय उपहालकाभ्याम् उपहालकेभ्यः
पञ्चमीउपहालकात् उपहालकाभ्याम् उपहालकेभ्यः
षष्ठीउपहालकस्य उपहालकयोः उपहालकानाम्
सप्तमीउपहालके उपहालकयोः उपहालकेषु

समास उपहालक

अव्यय ॰उपहालकम् ॰उपहालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria