सुबन्तावली ?उपगूहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपगूहनम् उपगूहने उपगूहनानि
सम्बोधनम्उपगूहन उपगूहने उपगूहनानि
द्वितीयाउपगूहनम् उपगूहने उपगूहनानि
तृतीयाउपगूहनेन उपगूहनाभ्याम् उपगूहनैः
चतुर्थीउपगूहनाय उपगूहनाभ्याम् उपगूहनेभ्यः
पञ्चमीउपगूहनात् उपगूहनाभ्याम् उपगूहनेभ्यः
षष्ठीउपगूहनस्य उपगूहनयोः उपगूहनानाम्
सप्तमीउपगूहने उपगूहनयोः उपगूहनेषु

समास उपगूहन

अव्यय ॰उपगूहनम् ॰उपगूहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria