सुबन्तावली ?उपगूढवता

Roma

स्त्रीएकद्विबहु
प्रथमाउपगूढवता उपगूढवते उपगूढवताः
सम्बोधनम्उपगूढवते उपगूढवते उपगूढवताः
द्वितीयाउपगूढवताम् उपगूढवते उपगूढवताः
तृतीयाउपगूढवतया उपगूढवताभ्याम् उपगूढवताभिः
चतुर्थीउपगूढवतायै उपगूढवताभ्याम् उपगूढवताभ्यः
पञ्चमीउपगूढवतायाः उपगूढवताभ्याम् उपगूढवताभ्यः
षष्ठीउपगूढवतायाः उपगूढवतयोः उपगूढवतानाम्
सप्तमीउपगूढवतायाम् उपगूढवतयोः उपगूढवतासु

अव्यय ॰उपगूढवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria