Declension table of upagūḍha

Deva

NeuterSingularDualPlural
Nominativeupagūḍham upagūḍhe upagūḍhāni
Vocativeupagūḍha upagūḍhe upagūḍhāni
Accusativeupagūḍham upagūḍhe upagūḍhāni
Instrumentalupagūḍhena upagūḍhābhyām upagūḍhaiḥ
Dativeupagūḍhāya upagūḍhābhyām upagūḍhebhyaḥ
Ablativeupagūḍhāt upagūḍhābhyām upagūḍhebhyaḥ
Genitiveupagūḍhasya upagūḍhayoḥ upagūḍhānām
Locativeupagūḍhe upagūḍhayoḥ upagūḍheṣu

Compound upagūḍha -

Adverb -upagūḍham -upagūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria