Declension table of upagrantha

Deva

MasculineSingularDualPlural
Nominativeupagranthaḥ upagranthau upagranthāḥ
Vocativeupagrantha upagranthau upagranthāḥ
Accusativeupagrantham upagranthau upagranthān
Instrumentalupagranthena upagranthābhyām upagranthaiḥ upagranthebhiḥ
Dativeupagranthāya upagranthābhyām upagranthebhyaḥ
Ablativeupagranthāt upagranthābhyām upagranthebhyaḥ
Genitiveupagranthasya upagranthayoḥ upagranthānām
Locativeupagranthe upagranthayoḥ upagrantheṣu

Compound upagrantha -

Adverb -upagrantham -upagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria