सुबन्तावली ?उपघ्नतरु

Roma

पुमान्एकद्विबहु
प्रथमाउपघ्नतरुः उपघ्नतरू उपघ्नतरवः
सम्बोधनम्उपघ्नतरो उपघ्नतरू उपघ्नतरवः
द्वितीयाउपघ्नतरुम् उपघ्नतरू उपघ्नतरून्
तृतीयाउपघ्नतरुणा उपघ्नतरुभ्याम् उपघ्नतरुभिः
चतुर्थीउपघ्नतरवे उपघ्नतरुभ्याम् उपघ्नतरुभ्यः
पञ्चमीउपघ्नतरोः उपघ्नतरुभ्याम् उपघ्नतरुभ्यः
षष्ठीउपघ्नतरोः उपघ्नतर्वोः उपघ्नतरूणाम्
सप्तमीउपघ्नतरौ उपघ्नतर्वोः उपघ्नतरुषु

समास उपघ्नतरु

अव्यय ॰उपघ्नतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria