Declension table of ?upagatā

Deva

FeminineSingularDualPlural
Nominativeupagatā upagate upagatāḥ
Vocativeupagate upagate upagatāḥ
Accusativeupagatām upagate upagatāḥ
Instrumentalupagatayā upagatābhyām upagatābhiḥ
Dativeupagatāyai upagatābhyām upagatābhyaḥ
Ablativeupagatāyāḥ upagatābhyām upagatābhyaḥ
Genitiveupagatāyāḥ upagatayoḥ upagatānām
Locativeupagatāyām upagatayoḥ upagatāsu

Adverb -upagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria