सुबन्तावली ?उपगन्धिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपगन्धि उपगन्धिनी उपगन्धीनि
सम्बोधनम्उपगन्धिन् उपगन्धि उपगन्धिनी उपगन्धीनि
द्वितीयाउपगन्धि उपगन्धिनी उपगन्धीनि
तृतीयाउपगन्धिना उपगन्धिभ्याम् उपगन्धिभिः
चतुर्थीउपगन्धिने उपगन्धिभ्याम् उपगन्धिभ्यः
पञ्चमीउपगन्धिनः उपगन्धिभ्याम् उपगन्धिभ्यः
षष्ठीउपगन्धिनः उपगन्धिनोः उपगन्धिनाम्
सप्तमीउपगन्धिनि उपगन्धिनोः उपगन्धिषु

समास उपगन्धि

अव्यय ॰उपगन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria