सुबन्तावली ?उपगम्य

Roma

पुमान्एकद्विबहु
प्रथमाउपगम्यः उपगम्यौ उपगम्याः
सम्बोधनम्उपगम्य उपगम्यौ उपगम्याः
द्वितीयाउपगम्यम् उपगम्यौ उपगम्यान्
तृतीयाउपगम्येन उपगम्याभ्याम् उपगम्यैः उपगम्येभिः
चतुर्थीउपगम्याय उपगम्याभ्याम् उपगम्येभ्यः
पञ्चमीउपगम्यात् उपगम्याभ्याम् उपगम्येभ्यः
षष्ठीउपगम्यस्य उपगम्ययोः उपगम्यानाम्
सप्तमीउपगम्ये उपगम्ययोः उपगम्येषु

समास उपगम्य

अव्यय ॰उपगम्यम् ॰उपगम्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria