Declension table of ?upagṛhītā

Deva

FeminineSingularDualPlural
Nominativeupagṛhītā upagṛhīte upagṛhītāḥ
Vocativeupagṛhīte upagṛhīte upagṛhītāḥ
Accusativeupagṛhītām upagṛhīte upagṛhītāḥ
Instrumentalupagṛhītayā upagṛhītābhyām upagṛhītābhiḥ
Dativeupagṛhītāyai upagṛhītābhyām upagṛhītābhyaḥ
Ablativeupagṛhītāyāḥ upagṛhītābhyām upagṛhītābhyaḥ
Genitiveupagṛhītāyāḥ upagṛhītayoḥ upagṛhītānām
Locativeupagṛhītāyām upagṛhītayoḥ upagṛhītāsu

Adverb -upagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria