सुबन्तावली ?उपदुह्

Roma

पुमान्एकद्विबहु
प्रथमाउपधुक् उपदुहौ उपदुहः
सम्बोधनम्उपधुक् उपदुहौ उपदुहः
द्वितीयाउपदुहम् उपदुहौ उपदुहः
तृतीयाउपदुहा उपधुग्भ्याम् उपधुग्भिः
चतुर्थीउपदुहे उपधुग्भ्याम् उपधुग्भ्यः
पञ्चमीउपदुहः उपधुग्भ्याम् उपधुग्भ्यः
षष्ठीउपदुहः उपदुहोः उपदुहाम्
सप्तमीउपदुहि उपदुहोः उपधुक्षु

समास उपधुक्

अव्यय ॰उपधुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria