सुबन्तावली ?उपदोहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपदोहनम् उपदोहने उपदोहनानि
सम्बोधनम्उपदोहन उपदोहने उपदोहनानि
द्वितीयाउपदोहनम् उपदोहने उपदोहनानि
तृतीयाउपदोहनेन उपदोहनाभ्याम् उपदोहनैः
चतुर्थीउपदोहनाय उपदोहनाभ्याम् उपदोहनेभ्यः
पञ्चमीउपदोहनात् उपदोहनाभ्याम् उपदोहनेभ्यः
षष्ठीउपदोहनस्य उपदोहनयोः उपदोहनानाम्
सप्तमीउपदोहने उपदोहनयोः उपदोहनेषु

समास उपदोहन

अव्यय ॰उपदोहनम् ॰उपदोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria